十日课程:每天的巴利經文唱誦 DAY 11
Day 11 第 11 天
課程結束當天清晨,在最後開示之前,省略了每天開頭的印地語及巴利語唱誦。直接以「禮敬世尊…」(Namo tassa . . .,見第 7-9 頁,第 3-10)開始。然後以下列印地語對句結束晨間唱誦,接著是開示。
Namaskāra hai buddha ko, 禮敬佛陀,
kaise karuṇāgāra;如此滿懷悲憫的寶藏;
dukkha miṭāvana patha diyā,他指出去除痛苦之道,
sukhi karana sansāra.為世界帶來快樂。
Namaskāra hai dharama ko,禮敬正法,
kaisā pāvana pantha;如此清淨之道;
jo bhi cale isa pantha para,任何人走上此道,
vahī bana gaye santa.成為聖者。
Namaskāra hai saṅgha ko,禮敬僧伽,
kaise śrāvaka santa;如此的聖弟子,
dharama dhāra ujale huve,這些聖者,修行正法,
nirmala huve bhadanta.變成容光煥發而清淨。
Namaskāra jananī janaka,禮敬父母,
hai upakāra ananta;我對他們無限恩情難以回報;
namaskāra arihanta saba,禮敬所有阿羅漢,
namaskāra saba santa.禮敬所有聖者。
Namasakāra gurudeva ko,禮敬我尊敬的老師,
kaise santa sujāna;如此神聖、智慧;
kitane karuṇā citta se,以悲憫滿溢之心,
diya dharama kā dāna給予法的贈禮。
Aisā cakhāyā dharama rasa 他讓我品嚐正法之甘露,
yahī eka upāya.這是我〔回報〕的唯一途徑。
Isa sevā ke puṇya se,以此服務的功德,
dharama ujāgara hoya;願正法之光再次弘傳,
Jana jana kā hita sukha sadhe,願一切眾生快樂幸福,
Jana jana maṅgala hoya,願一切眾生快樂,
saba kā maṅgala hoya.願一切都快樂!
Bhavatu sabba maṅgalaṃ. (3x)願一切眾生快樂!(3 次)
接下來是最後的開示。最後慈心觀(final mettā)的唱誦請見第 70-71 頁。