Yoga体式梵文

我的瑜伽笔记连载33:艾扬格密集1系列|梵文体式名分解(五)

2018-10-22  本文已影响0人  诗情话易

2018年10月20、21日 周末

Parsvottanasana加强侧伸展式

Parsva侧面;Uttana(Ut=紧张,tan=伸展)伸展

AdhoMukhaVrksasana(preparation)手倒立

Adho脸朝下;Vrksa树

PinchaMayurasana(preparation)孔雀起舞式

Pincha下巴或羽毛;Mayura孔雀

JanuSirsasana单腿头碰膝式

janu膝盖;sirsa头;

Trianga Mukhaikapada Paschimottanasana半英雄面踫膝加强背部伸展式

Trianga的意思是三个肢体或者类试的部位。分别是脚、膝盖、臀部。

mukha脸,eka一个,pada腿或脚。

paschimottanasana背部前曲伸展式

Bharadvajasana I 巴拉瓦伽I式

巴拉瓦伽Bharadvaja是贤者香姓的父亲,是俱卢族和班度族的军事教官。这一体式是献给巴拉瓦伽的。

Bharadvajasana II 巴拉瓦伽II式

(同上)

UrdhvaMukhaSvanasana上犬式

Urdhva嘴部向上;svana狗

Chatuspadasana四腿拱

Chatur数字四

ArdhaUttanasana一半加强前屈伸展式

Ardha 一半

Ut强烈

tan伸展、延伸、伸长

ParivrttaTrikonasana扭转三角式

Parivrtta扭转

Trikona三角

EkaPadainAdho MukhaSvanasana单腿下犬式

Eka一个

Pada脚

Adho Mukha脸朝下

Svanasana狗

Adho MukhaVrksasana手倒立式

Adho Mukha脸朝下

Vrksa树

PinchaMayurasana孔雀起舞式

Pincha下巴或羽毛

Mayura孔雀

SalambaSarvangasana支撑肩倒立

Salamba支持或者支撑起来

Sarvanga(sarva所有,整个,全部;anga肢体)整个身体或者全部肢体

EkaPadaSarvangasana单腿肩倒立

Eka一个

Pada脚

Sarvanga整个身体或者全部肢体

ParsvaikaPadaSarvangasana侧单腿肩倒立

Parsva侧面

Pada脚

Sarvanga整个身体或者全部肢体

上一篇下一篇

猜你喜欢

热点阅读